Original

कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् ।लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥ ५ ॥

Segmented

कथम् हि धर्मराजस्य दोषम् अल्पम् अपि ब्रुवन् लभते परिषद्-मध्ये व्याहर्तुम् अकुतोभयः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
अल्पम् अल्प pos=a,g=m,c=2,n=s
अपि अपि pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
लभते लभ् pos=v,p=3,n=s,l=lat
परिषद् परिषद् pos=n,comp=y
मध्ये मध्ये pos=i
व्याहर्तुम् व्याहृ pos=vi
अकुतोभयः अकुतोभय pos=a,g=m,c=1,n=s