Original

एकस्मिन्नेव जायेते कुले क्लीबमहारथौ ।फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥ ३ ॥

Segmented

एकस्मिन्न् एव जायेते कुले क्लीब-महा-रथा फल-अफलवती शाखे यथा एकस्मिन् वनस्पतौ

Analysis

Word Lemma Parse
एकस्मिन्न् एक pos=n,g=n,c=7,n=s
एव एव pos=i
जायेते जन् pos=v,p=3,n=d,l=lat
कुले कुल pos=n,g=n,c=7,n=s
क्लीब क्लीब pos=a,comp=y
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
फल फल pos=n,comp=y
अफलवती अफलवत् pos=a,g=f,c=1,n=s
शाखे शाखा pos=n,g=f,c=1,n=d
यथा यथा pos=i
एकस्मिन् एक pos=n,g=m,c=7,n=s
वनस्पतौ वनस्पति pos=n,g=m,c=7,n=s