Original

अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः ।निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥ २३ ॥

Segmented

अद्य पाण्डु-सुतः राज्यम् लभताम् वा युधिष्ठिरः निहता वा रणे सर्वे स्वप्स्यन्ति वसुधा-तले

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
वा वा pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
रणे रण pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=7,n=s
स्वप्स्यन्ति स्वप् pos=v,p=3,n=p,l=lrt
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s