Original

हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ।निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ॥ २२ ॥

Segmented

हृद्-गतः तस्य यः कामः तम् कुरुध्वम् अतन्द्रिताः निसृष्टम् धृतराष्ट्रेण राज्यम् प्राप्नोतु पाण्डवः

Analysis

Word Lemma Parse
हृद् हृद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p
निसृष्टम् निसृज् pos=va,g=n,c=2,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्नोतु प्राप् pos=v,p=3,n=s,l=lot
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s