Original

नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः ।अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ॥ २१ ॥

Segmented

न अधर्मः विद्यते कश्चिद् शत्रून् हत्वा आततायिनः अधर्म्यम् अयशस्यम् च शात्रवाणाम् प्रयाचनम्

Analysis

Word Lemma Parse
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
आततायिनः आततायिन् pos=a,g=m,c=2,n=p
अधर्म्यम् अधर्म्य pos=a,g=n,c=1,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=1,n=s
pos=i
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
प्रयाचनम् प्रयाचन pos=n,g=n,c=1,n=s