Original

ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ।कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् ॥ २० ॥

Segmented

ते वयम् धृतराष्ट्रस्य पुत्रम् शकुनिना सह कर्णेन च निहत्य आजौ अभिषेक्ष्याम पाण्डवम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शकुनिना शकुनि pos=n,g=m,c=3,n=s
सह सह pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
pos=i
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
अभिषेक्ष्याम अभिषिच् pos=v,p=1,n=p,l=lrn
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s