Original

सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा ।उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥ २ ॥

Segmented

सन्ति वै पुरुषाः शूराः सन्ति कापुरुषाः तथा उभौ एतौ दृढौ पक्षौ दृश्येते पुरुषान् प्रति

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
वै वै pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
कापुरुषाः कापुरुष pos=n,g=m,c=1,n=p
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
दृढौ दृढ pos=a,g=m,c=1,n=d
पक्षौ पक्ष pos=n,g=m,c=1,n=d
दृश्येते दृश् pos=v,p=3,n=d,l=lat
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
प्रति प्रति pos=i