Original

सौभद्रं च महेष्वासममरैरपि दुःसहम् ।गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् ॥ १९ ॥

Segmented

सौभद्रम् च महा-इष्वासम् अमरैः अपि दुःसहम् गद-प्रद्युम्न-साम्बान् च काल-वज्र-अनल-उपमान्

Analysis

Word Lemma Parse
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुःसहम् दुःसह pos=a,g=m,c=2,n=s
गद गद pos=n,comp=y
प्रद्युम्न प्रद्युम्न pos=n,comp=y
साम्बान् साम्ब pos=n,g=m,c=2,n=p
pos=i
काल काल pos=n,comp=y
वज्र वज्र pos=n,comp=y
अनल अनल pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p