Original

पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् ।समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ॥ १८ ॥

Segmented

पञ्च इमान् पाण्डवेयान् च द्रौपद्याः कीर्ति-वर्धनान् सम-प्रमाणान् पाण्डूनाम् सम-वीर्यान् मद-उत्कटान्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
pos=i
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
कीर्ति कीर्ति pos=n,comp=y
वर्धनान् वर्धन pos=a,g=m,c=2,n=p
सम सम pos=n,comp=y
प्रमाणान् प्रमाण pos=n,g=m,c=2,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सम सम pos=n,comp=y
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
मद मद pos=n,comp=y
उत्कटान् उत्कट pos=a,g=m,c=2,n=p