Original

यमौ च दृढधन्वानौ यमकल्पौ महाद्युती ।को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् ॥ १७ ॥

Segmented

यमौ च दृढ-धन्व्नः यम-कल्पौ महा-द्युति को जिजीविषुः आसीदेद् धृष्टद्युम्नम् च पार्षतम्

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=2,n=d
pos=i
दृढ दृढ pos=a,comp=y
धन्व्नः धन्वन् pos=n,g=m,c=2,n=d
यम यम pos=n,comp=y
कल्पौ कल्प pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=2,n=d
को pos=n,g=m,c=1,n=s
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
आसीदेद् आसद् pos=v,p=3,n=s,l=vidhilin
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s