Original

को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि ।मां चापि विषहेत्को नु कश्च भीमं दुरासदम् ॥ १६ ॥

Segmented

को हि गाण्डीवधन्वानम् कः च चक्रायुधम् युधि माम् च अपि विषहेत् को नु कः च भीमम् दुरासदम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
pos=i
चक्रायुधम् चक्रायुध pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
विषहेत् विषह् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
नु नु pos=i
कः pos=n,g=m,c=1,n=s
pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s