Original

अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः ।गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥ १४ ॥

Segmented

अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः गमिष्यन्ति सहामात्या यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
प्रणिपाताय प्रणिपात pos=n,g=m,c=4,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
सहामात्या सहामात्य pos=a,g=m,c=1,n=p
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i