Original

अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात् ।पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥ १३ ॥

Segmented

अहम् तु ताञ् शितैः बाणैः अनुनीय रणे बलात् पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अनुनीय अनुनी pos=vi
रणे रण pos=n,g=m,c=7,n=s
बलात् बल pos=n,g=n,c=5,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s