Original

कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः ।निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति ॥ ११ ॥

Segmented

कथम् च धर्म-युक्ताः ते न च राज्यम् जिहीर्षवः निवृत्त-वासान् कौन्तेयान् य आहुः विदिता इति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
धर्म धर्म pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
जिहीर्षवः जिहीर्षु pos=a,g=m,c=1,n=p
निवृत्त निवृत् pos=va,comp=y,f=part
वासान् वास pos=n,g=m,c=2,n=p
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
यद् pos=n,g=m,c=1,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
विदिता विद् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i