Original

सात्यकिरुवाच ।यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते ।यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ॥ १ ॥

Segmented

सात्यकिः उवाच यादृशः पुरुषस्य आत्मा तादृशम् सम्प्रभाषते यथारूपो ऽन्तरात्मा ते तथारूपम् प्रभाषसे

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यादृशः यादृश pos=a,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तादृशम् तादृश pos=a,g=n,c=2,n=s
सम्प्रभाषते सम्प्रभाष् pos=v,p=3,n=s,l=lat
यथारूपो यथारूप pos=a,g=m,c=1,n=s
ऽन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तथारूपम् तथारूप pos=a,g=n,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat