Original

कर्मणामी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा ।अहोरात्रे विदधत्कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः ॥ ८ ॥

Segmented

कर्मणा अमी भान्ति देवाः परत्र कर्मणा एव इह प्लवते मातरिश्वा अहोरात्रे विदधत् कर्मणा एव अतन्द्रितो नित्यम् उदेति सूर्यः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अमी अदस् pos=n,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
देवाः देव pos=n,g=m,c=1,n=p
परत्र परत्र pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एव एव pos=i
इह इह pos=i
प्लवते प्लु pos=v,p=3,n=s,l=lat
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
अहोरात्रे अहोरात्र pos=n,g=m,c=7,n=s
विदधत् विधा pos=va,g=m,c=1,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एव एव pos=i
अतन्द्रितो अतन्द्रित pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
उदेति उदि pos=v,p=3,n=s,l=lat
सूर्यः सूर्य pos=n,g=m,c=1,n=s