Original

या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम् ।तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयार्तः ॥ ६ ॥

Segmented

या वै विद्याः साधयन्ति इह कर्म तासाम् फलम् विद्यते न इतरासाम् तत्र इह वै दृष्ट-फलम् तु कर्म पीत्वा उदकम् शाम्यति तृष्णया आर्तः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=p
वै वै pos=i
विद्याः विद् pos=v,p=2,n=s,l=vidhilin
साधयन्ति साधय् pos=v,p=3,n=p,l=lat
इह इह pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
इतरासाम् इतर pos=n,g=f,c=6,n=p
तत्र तत्र pos=i
इह इह pos=i
वै वै pos=i
दृष्ट दृश् pos=va,comp=y,f=part
फलम् फल pos=n,g=n,c=1,n=s
तु तु pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
पीत्वा पा pos=vi
उदकम् उदक pos=n,g=n,c=2,n=s
शाम्यति शम् pos=v,p=3,n=s,l=lat
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
आर्तः आर्त pos=a,g=m,c=1,n=s