Original

स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः ।योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ ५१ ॥

Segmented

स्थिताः शमे महात्मानः पाण्डवा धर्म-चारिणः योधाः समृद्धाः तत् विद्वन् आचक्षीथाः यथातथम्

Analysis

Word Lemma Parse
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
शमे शम pos=n,g=m,c=7,n=s
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
समृद्धाः समृध् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
आचक्षीथाः आचक्ष् pos=v,p=2,n=s,l=vidhilin
यथातथम् यथातथ pos=a,g=n,c=2,n=s