Original

अस्मिन्विधौ वर्तमाने यथावदुच्चावचा मतयो ब्राह्मणानाम् ।कर्मणाहुः सिद्धिमेके परत्र हित्वा कर्म विद्यया सिद्धिमेके ।नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्विद्वानपीह विदितं ब्राह्मणानाम् ॥ ५ ॥

Segmented

अस्मिन् विधौ वर्तमाने यथावद् उच्चावचा मतयो ब्राह्मणानाम् कर्मणा आहुः सिद्धिम् एके परत्र हित्वा कर्म विद्यया सिद्धिम् एके न अभुञ्जानः भक्ष्य-भोज्यस्य तृप्येद् विद्वान् अपि इह विदितम् ब्राह्मणानाम्

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
विधौ विधि pos=n,g=m,c=7,n=s
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
यथावद् यथावत् pos=i
उच्चावचा उच्चावच pos=a,g=f,c=1,n=p
मतयो मति pos=n,g=f,c=1,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
परत्र परत्र pos=i
हित्वा हा pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
pos=i
अभुञ्जानः अभुञ्जान pos=a,g=m,c=1,n=s
भक्ष्य भक्ष्य pos=n,comp=y
भोज्यस्य भोज्य pos=n,g=n,c=6,n=s
तृप्येद् तृप् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अपि अपि pos=i
इह इह pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p