Original

निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् ॥ ४८ ॥

Segmented

निर्वनो वध्यते व्याघ्रो निर्व्याघ्रम् छिद्यते वनम् तस्माद् व्याघ्रो वनम् रक्षेद् वनम् व्याघ्रम् च पालयेत्

Analysis

Word Lemma Parse
निर्वनो निर्वन pos=a,g=m,c=1,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
निर्व्याघ्रम् निर्व्याघ्र pos=a,g=n,c=1,n=s
छिद्यते छिद् pos=v,p=3,n=s,l=lat
वनम् वन pos=n,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
वनम् वन pos=n,g=n,c=1,n=s
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin