Original

सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ ४५ ॥

Segmented

सुयोधनो मन्यु-मयः महा-द्रुमः स्कन्धः कर्णः शकुनिः तस्य शाखाः दुःशासनः पुष्प-फले समृद्धे मूलम् राजा धृतराष्ट्रो ऽमनीषी

Analysis

Word Lemma Parse
सुयोधनो सुयोधन pos=n,g=m,c=1,n=s
मन्यु मन्यु pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शाखाः शाखा pos=n,g=f,c=1,n=p
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
फले फल pos=n,g=n,c=1,n=d
समृद्धे समृध् pos=va,g=n,c=1,n=d,f=part
मूलम् मूल pos=n,g=n,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽमनीषी अमनीषिन् pos=a,g=m,c=1,n=s