Original

पराजितान्पाण्डवेयांस्तु वाचो रौद्ररूपा भाषते धार्तराष्ट्रः ।गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयित्वा हि काले ॥ ४४ ॥

Segmented

पराजितान् पाण्डवेयान् तु वाचो रौद्र-रूपाः भाषते धार्तराष्ट्रः गदा-हस्तः भीमसेनो ऽप्रमत्तो दुर्योधनम् स्मारयित्वा हि काले

Analysis

Word Lemma Parse
पराजितान् पराजि pos=va,g=m,c=2,n=p,f=part
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
तु तु pos=i
वाचो वाच् pos=n,g=f,c=2,n=p
रौद्र रौद्र pos=a,comp=y
रूपाः रूप pos=n,g=f,c=2,n=p
भाषते भाष् pos=v,p=3,n=s,l=lat
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
स्मारयित्वा स्मारय् pos=vi
हि हि pos=i
काले काल pos=n,g=m,c=7,n=s