Original

अतोऽन्यथा रथिना फल्गुनेन भीमेन चैवाहवदंशितेन ।परासिक्तान्धार्तराष्ट्रांस्तु विद्धि प्रदह्यमानान्कर्मणा स्वेन मन्दान् ॥ ४३ ॥

Segmented

अतो ऽन्यथा रथिना फल्गुनेन भीमेन च एव आहव-दंशितेन परासिक्तान् धार्तराष्ट्रान् तु विद्धि प्रदह्यमानान् कर्मणा स्वेन मन्दान्

Analysis

Word Lemma Parse
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
रथिना रथिन् pos=n,g=m,c=3,n=s
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
आहव आहव pos=n,comp=y
दंशितेन दंशय् pos=va,g=m,c=3,n=s,f=part
परासिक्तान् परासिच् pos=va,g=m,c=2,n=p,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
तु तु pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
प्रदह्यमानान् प्रदह् pos=va,g=m,c=2,n=p,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
मन्दान् मन्द pos=a,g=m,c=2,n=p