Original

जानासि त्वं संजय सर्वमेतद्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम् ।स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् ॥ ४० ॥

Segmented

जानासि त्वम् संजय सर्वम् एतद् द्यूते ऽवाच्यम् वाक्यम् एवम् यथा उक्तम् स्वयम् तु अहम् प्रार्थये तत्र गन्तुम् समाधातुम् कार्यम् एतद् विपन्नम्

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
ऽवाच्यम् अवाच्य pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
स्वयम् स्वयम् pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रार्थये प्रार्थय् pos=v,p=1,n=s,l=lat
तत्र तत्र pos=i
गन्तुम् गम् pos=vi
समाधातुम् समाधा pos=vi
कार्यम् कार्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विपन्नम् विपद् pos=va,g=n,c=2,n=s,f=part