Original

तत्त्वं धर्मं विचरन्संजयेह मत्तश्च जानासि युधिष्ठिराच्च ।अथो कस्मात्संजय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म ।यथाख्यातमावसतः कुटुम्बं पुराकल्पात्साधु विलोपमात्थ ॥ ४ ॥

Segmented

तत्त्वम् धर्मम् विचरन् संजय इह मत्तः च जानासि युधिष्ठिरात् च अथो कस्मात् संजय पाण्डवस्य उत्साहिनः पूरयतः स्व-कर्म यथा आख्यातम् आवसतः कुटुम्बम् पुराकल्पात् साधु विलोपम् आत्थ

Analysis

Word Lemma Parse
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
संजय संजय pos=n,g=m,c=8,n=s
इह इह pos=i
मत्तः मद् pos=n,g=m,c=5,n=s
pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
युधिष्ठिरात् युधिष्ठिर pos=n,g=m,c=5,n=s
pos=i
अथो अथो pos=i
कस्मात् कस्मात् pos=i
संजय संजय pos=n,g=m,c=8,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
उत्साहिनः उत्साहिन् pos=a,g=m,c=6,n=s
पूरयतः पूरय् pos=va,g=m,c=6,n=s,f=part
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आख्यातम् आख्या pos=va,g=n,c=2,n=s,f=part
आवसतः आवस् pos=va,g=m,c=6,n=s,f=part
कुटुम्बम् कुटुम्ब pos=n,g=n,c=2,n=s
पुराकल्पात् पुराकल्प pos=n,g=m,c=5,n=s
साधु साधु pos=a,g=n,c=1,n=s
विलोपम् विलोप pos=n,g=m,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit