Original

गान्धारराजः शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थान् ।पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या ॥ ३९ ॥

Segmented

गान्धार-राजः शकुनिः निकृत्या यद् अब्रवीद् द्यूत-काले स पार्थान् पराजितो नकुलः किम् ते अस्ति कृष्णया त्वम् दीव्य वै याज्ञसेन्या

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
द्यूत द्यूत pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
पराजितो पराजि pos=va,g=m,c=1,n=s,f=part
नकुलः नकुल pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
दीव्य दीव् pos=vi
वै वै pos=i
याज्ञसेन्या याज्ञसेनी pos=n,g=f,c=3,n=s