Original

कृष्णाजिनानि परिधित्समानान्दुःशासनः कटुकान्यभ्यभाषत् ।एते सर्वे षण्ढतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् ॥ ३८ ॥

Segmented

कृष्णाजिनानि परिधित्समानान् कटुकानि अभ्यभाषत् एते सर्वे षण्ढतिला विनष्टाः क्षयम् गता नरकम् दीर्घ-कालम्

Analysis

Word Lemma Parse
कृष्णाजिनानि कृष्णाजिन pos=n,g=n,c=2,n=p
परिधित्समानान् दुःशासन pos=n,g=m,c=1,n=s
कटुकानि कटुक pos=a,g=n,c=2,n=p
अभ्यभाषत् अभिभाष् pos=v,p=3,n=s,l=lan
एते एतद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
षण्ढतिला षण्ढतिल pos=n,g=m,c=1,n=p
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
क्षयम् क्षय pos=n,g=m,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
नरकम् नरक pos=n,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s