Original

यो बीभत्सोर्हृदये प्रौढ आसीदस्थिप्रच्छिन्मर्मघाती सुघोरः ।कर्णाच्छरो वाङ्मयस्तिग्मतेजाः प्रतिष्ठितो हृदये फल्गुनस्य ॥ ३७ ॥

Segmented

यो बीभत्सोः हृदये प्रौढ आसीद् सु घोरः कर्णतः शरः वाच्-मयः तिग्म-तेजाः प्रतिष्ठितो हृदये फल्गुनस्य

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
बीभत्सोः बीभत्सु pos=a,g=m,c=6,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
प्रौढ प्रौढ pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
घोरः घोर pos=a,g=m,c=1,n=s
कर्णतः कर्ण pos=n,g=m,c=5,n=s
शरः शर pos=n,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रतिष्ठितो प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
हृदये हृदय pos=n,g=n,c=7,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s