Original

कार्पण्यादेव सहितास्तत्र राज्ञो नाशक्नुवन्प्रतिवक्तुं सभायाम् ।एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् ॥ ३४ ॥

Segmented

कार्पण्याद् एव सहिताः तत्र राज्ञो न अशक्नुवन् प्रतिवक्तुम् सभायाम् एकः क्षत्ता धर्म्यम् अर्थम् ब्रुवाणो धर्मम् बुद्ध्वा प्रत्युवाच अल्पबुद्धि

Analysis

Word Lemma Parse
कार्पण्याद् कार्पण्य pos=n,g=n,c=5,n=s
एव एव pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
प्रतिवक्तुम् प्रतिवच् pos=vi
सभायाम् सभा pos=n,g=f,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्रुवाणो ब्रू pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
बुद्ध्वा बुध् pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अल्पबुद्धि अल्पबुद्धि pos=a,g=m,c=2,n=s