Original

दुःशासनः प्रातिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम् ।सा तत्र नीता करुणान्यवोचन्नान्यं क्षत्तुर्नाथमदृष्ट कंचित् ॥ ३३ ॥

Segmented

दुःशासनः प्रातिलोम्यात् निनाय सभ-मध्ये श्वशुराणाम् च कृष्णाम् सा तत्र नीता करुणानि अवोचत् न अन्यम् क्षत्तुः नाथम् अदृष्ट कंचित्

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
प्रातिलोम्यात् प्रातिलोम्य pos=n,g=n,c=5,n=s
निनाय नी pos=v,p=3,n=s,l=lit
सभ सभा pos=n,comp=y
मध्ये मध्ये pos=i
श्वशुराणाम् श्वशुर pos=n,g=m,c=6,n=p
pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
नीता नी pos=va,g=f,c=1,n=s,f=part
करुणानि करुण pos=a,g=n,c=2,n=p
अवोचत् वच् pos=v,p=3,n=s,l=lun
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
क्षत्तुः क्षत्तृ pos=n,g=m,c=5,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
अदृष्ट दृश् pos=v,p=3,n=s,l=lun
कंचित् कश्चित् pos=n,g=m,c=2,n=s