Original

तं चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः ।मम प्रियं धृतराष्ट्रोऽकरिष्यत्पुत्राणां च कृतमस्याभविष्यत् ॥ ३२ ॥

Segmented

तम् चेत् तदा ते स कुमार-वृद्धाः अवारयिष्यन् कुरवः समेताः मम प्रियम् धृतराष्ट्रो ऽकरिष्यत् पुत्राणाम् च कृतम् अस्य अभविष्यत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चेत् चेद् pos=i
तदा तदा pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
कुमार कुमार pos=n,comp=y
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
अवारयिष्यन् वारय् pos=v,p=3,n=p,l=lrn
कुरवः कुरु pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽकरिष्यत् कृ pos=v,p=3,n=s,l=lrn
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
अभविष्यत् भू pos=v,p=3,n=s,l=lrn