Original

प्रियां भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम् ।यदुपेक्षन्त कुरवो भीष्ममुख्याः कामानुगेनोपरुद्धां रुदन्तीम् ॥ ३१ ॥

Segmented

प्रियाम् भार्याम् द्रौपदीम् पाण्डवानाम् यशस्विनीम् शील-वृत्त-उपपन्नाम् यद् उपेक्षन्त कुरवो भीष्म-मुख्याः काम-अनुगेन उपरुद्धाम् रुदन्तीम्

Analysis

Word Lemma Parse
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपपन्नाम् उपपद् pos=va,g=f,c=2,n=s,f=part
यद् यत् pos=i
उपेक्षन्त उपेक्ष् pos=v,p=3,n=p,l=lan
कुरवो कुरु pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
काम काम pos=n,comp=y
अनुगेन अनुग pos=a,g=m,c=3,n=s
उपरुद्धाम् उपरुध् pos=va,g=f,c=2,n=s,f=part
रुदन्तीम् रुद् pos=va,g=f,c=2,n=s,f=part