Original

ये ते मन्दा मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः ।इदं पुनः कर्म पापीय एव सभामध्ये पश्य वृत्तं कुरूणाम् ॥ ३० ॥

Segmented

ये ते मन्दा मृत्यु-वश-अभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः इदम् पुनः कर्म पापीय एव सभ-मध्ये पश्य वृत्तम् कुरूणाम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मन्दा मन्द pos=a,g=m,c=1,n=p
मृत्यु मृत्यु pos=n,comp=y
वश वश pos=n,comp=y
अभिपन्नाः अभिपद् pos=va,g=m,c=1,n=p,f=part
समानीता समानी pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
पापीय पापीयस् pos=a,g=n,c=1,n=s
एव एव pos=i
सभ सभा pos=n,comp=y
मध्ये मध्ये pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p