Original

स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः ।उभौ गर्ह्यौ भवतः संजयैतौ किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे ।योऽयं लोभान्मन्यते धर्ममेतं यमिच्छते मन्युवशानुगामी ॥ २८ ॥

Segmented

स्तेनो हरेद् यत्र धनम् हि अदृष्टः प्रसह्य वा यत्र हरेत दृष्टः उभौ गर्ह्यौ भवतः संजय एतौ किम् वै पृथक् त्वम् धृतराष्ट्रस्य पुत्रे यो ऽयम् लोभात् मन्यते धर्मम् एतम् यम् इच्छते मन्यु-वश-अनुगामी

Analysis

Word Lemma Parse
स्तेनो स्तेन pos=n,g=m,c=1,n=s
हरेद् हृ pos=v,p=3,n=s,l=vidhilin
यत्र यत्र pos=i
धनम् धन pos=n,g=n,c=2,n=s
हि हि pos=i
अदृष्टः अदृष्ट pos=a,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
वा वा pos=i
यत्र यत्र pos=i
हरेत हृ pos=v,p=3,n=s,l=vidhilin
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
गर्ह्यौ गर्ह् pos=va,g=m,c=1,n=d,f=krtya
भवतः भू pos=v,p=3,n=d,l=lat
संजय संजय pos=n,g=m,c=8,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
किम् pos=n,g=n,c=2,n=s
वै वै pos=i
पृथक् पृथक् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
इच्छते इष् pos=v,p=3,n=s,l=lat
मन्यु मन्यु pos=n,comp=y
वश वश pos=n,comp=y
अनुगामी अनुगामिन् pos=a,g=m,c=1,n=s