Original

श्रेयांस्तस्माद्यदि विद्येत कश्चिदभिज्ञातः सर्वधर्मोपपन्नः ।स तं दुष्टमनुशिष्यात्प्रजानन्न चेद्गृध्येदिति तस्मिन्न साधु ॥ २६ ॥

Segmented

श्रेयान् तस्मात् यदि विद्येत कश्चिद् अभिज्ञातः सर्व-धर्म-उपपन्नः स तम् दुष्टम् अनुशिष्यात् प्रजानन् न चेद् गृध्येद् इति तस्मिन् न साधु

Analysis

Word Lemma Parse
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
यदि यदि pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अभिज्ञातः अभिज्ञा pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दुष्टम् दुष्ट pos=a,g=m,c=2,n=s
अनुशिष्यात् अनुशास् pos=v,p=3,n=s,l=vidhilin
प्रजानन् प्रज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
चेद् चेद् pos=i
गृध्येद् गृध् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
साधु साधु pos=a,g=n,c=1,n=s