Original

एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे ।अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामान् ॥ २५ ॥

Segmented

एतान् राजा पालयन्न् अप्रमत्तो नियोजयन् सर्व-वर्णान् स्वधर्मे अकाम-आत्मा सम-वृत्तिः प्रजासु न अधार्मिकान् अनुरुध्येत कामान्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
पालयन्न् पालय् pos=va,g=m,c=1,n=s,f=part
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
नियोजयन् नियोजय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
अकाम अकाम pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सम सम pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
प्रजासु प्रजा pos=n,g=f,c=7,n=p
pos=i
अधार्मिकान् अधार्मिक pos=a,g=m,c=2,n=p
अनुरुध्येत अनुरुध् pos=v,p=3,n=s,l=vidhilin
कामान् काम pos=n,g=m,c=2,n=p