Original

परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः ।नित्योत्थितो भूतयेऽतन्द्रितः स्यादेष स्मृतः शूद्रधर्मः पुराणः ॥ २४ ॥

Segmented

परिचर्या वन्दनम् ब्राह्मणानाम् न अधीयीत प्रतिषिद्धो ऽस्य यज्ञः नित्य-उत्थितः भूतये ऽतन्द्रितः स्याद् एष स्मृतः शूद्र-धर्मः पुराणः

Analysis

Word Lemma Parse
परिचर्या परिचर्या pos=n,g=f,c=1,n=s
वन्दनम् वन्दन pos=n,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
प्रतिषिद्धो प्रतिषिध् pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
भूतये भूति pos=n,g=f,c=4,n=s
ऽतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
शूद्र शूद्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
पुराणः पुराण pos=a,g=m,c=1,n=s