Original

वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन्पालयन्नप्रमत्तः ।प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् ॥ २३ ॥

Segmented

वैश्यो ऽधीत्य कृषि-गोरक्ष-पण्यैः वित्तम् चिन्वन् पालयन्न् अप्रमत्तः प्रियम् कुर्वन् ब्राह्मण-क्षत्रियाणाम् धर्म-शीलः पुण्य-कृत् आवसेद् गृहान्

Analysis

Word Lemma Parse
वैश्यो वैश्य pos=n,g=m,c=1,n=s
ऽधीत्य अधी pos=vi
कृषि कृषि pos=n,comp=y
गोरक्ष गोरक्ष pos=n,comp=y
पण्यैः पण्य pos=n,g=n,c=3,n=p
वित्तम् वित्त pos=n,g=n,c=2,n=s
चिन्वन् चि pos=va,g=m,c=1,n=s,f=part
पालयन्न् पालय् pos=va,g=m,c=1,n=s,f=part
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
आवसेद् आवस् pos=v,p=3,n=s,l=vidhilin
गृहान् गृह pos=n,g=m,c=2,n=p