Original

अधीयीत ब्राह्मणोऽथो यजेत दद्यादियात्तीर्थमुख्यानि चैव ।अध्यापयेद्याजयेच्चापि याज्यान्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् ॥ २१ ॥

Segmented

अधीयीत ब्राह्मणो ऽथो यजेत दद्याद् इयात् तीर्थ-मुख्यानि च एव अध्यापयेद् याजयेत् च अपि याज्यान् प्रतिग्रहान् वा विदितान् प्रतीच्छेत्

Analysis

Word Lemma Parse
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽथो अथो pos=i
यजेत यज् pos=v,p=3,n=s,l=vidhilin
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
इयात् pos=v,p=3,n=s,l=vidhilin
तीर्थ तीर्थ pos=n,comp=y
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
pos=i
एव एव pos=i
अध्यापयेद् अध्यापय् pos=v,p=3,n=s,l=vidhilin
याजयेत् याजय् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
याज्यान् याज्य pos=n,g=m,c=2,n=p
प्रतिग्रहान् प्रतिग्रह pos=n,g=m,c=2,n=p
वा वा pos=i
विदितान् विद् pos=va,g=m,c=2,n=p,f=part
प्रतीच्छेत् प्रतीष् pos=v,p=3,n=s,l=vidhilin