Original

चातुर्वर्ण्यस्य प्रथमं विभागमवेक्ष्य त्वं संजय स्वं च कर्म ।निशम्याथो पाण्डवानां स्वकर्म प्रशंस वा निन्द वा या मतिस्ते ॥ २० ॥

Segmented

चातुर्वर्ण्यस्य प्रथमम् विभागम् अवेक्ष्य त्वम् संजय स्वम् च कर्म निशाम्य अथो पाण्डवानाम् स्व-कर्म प्रशंस वा निन्द वा या मतिः ते

Analysis

Word Lemma Parse
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
विभागम् विभाग pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
संजय संजय pos=n,g=m,c=8,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
अथो अथो pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रशंस प्रशंस् pos=v,p=2,n=s,l=lot
वा वा pos=i
निन्द निन्द् pos=v,p=2,n=s,l=lot
वा वा pos=i
या यद् pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s