Original

कामो हि मे संजय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति ।राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समर्थम् ॥ २ ॥

Segmented

कामो हि मे संजय नित्यम् एव न अन्यत् ब्रूयाम् तान् प्रति शाम्यत इति राज्ञः च हि प्रियम् एतत् शृणोमि मन्ये च एतत् पाण्डवानाम् समर्थम्

Analysis

Word Lemma Parse
कामो काम pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
शाम्यत शम् pos=v,p=2,n=p,l=lot
इति इति pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
हि हि pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
समर्थम् समर्थ pos=a,g=n,c=2,n=s