Original

उताहो त्वं मन्यसे सर्वमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम् ।अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां शृणोमि ॥ १९ ॥

Segmented

उत अहो त्वम् मन्यसे सर्वम् एव राज्ञाम् युद्धे वर्तते धर्म-तन्त्रम् अयुद्धे वा वर्तते धर्म-तन्त्रम् तथा एव ते वाचम् इमाम् शृणोमि

Analysis

Word Lemma Parse
उत उत pos=i
अहो अहो pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
तन्त्रम् तन्त्र pos=n,g=n,c=1,n=s
अयुद्धे अयुद्ध pos=n,g=n,c=7,n=s
वा वा pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
तन्त्रम् तन्त्र pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat