Original

ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम् ।यथाशक्त्या पूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम् ॥ १८ ॥

Segmented

ते चेत् पित्र्ये कर्मणि वर्तमाना आपद्येरन् दिष्ट-वशेन मृत्युम् यथाशक्त्या पूरयन्तः स्व-कर्म तद् अपि एषाम् निधनम् स्यात् प्रशस्तम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेत् चेद् pos=i
पित्र्ये पित्र्य pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
वर्तमाना वृत् pos=va,g=m,c=1,n=p,f=part
आपद्येरन् आपद् pos=v,p=3,n=p,l=vidhilin
दिष्ट दिष्ट pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
यथाशक्त्या यथाशक्त्या pos=i
पूरयन्तः पूरय् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
निधनम् निधन pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part