Original

आम्नायेषु नित्यसंयोगमस्य तथाश्वमेधे राजसूये च विद्धि ।संयुज्यते धनुषा वर्मणा च हस्तत्राणै रथशस्त्रैश्च भूयः ॥ १६ ॥

Segmented

आम्नायेषु नित्य-संयोगम् अस्य तथा अश्वमेधे राजसूये च विद्धि संयुज्यते धनुषा वर्मणा च हस्त-त्राणैः रथ-शस्त्रैः च भूयः

Analysis

Word Lemma Parse
आम्नायेषु आम्नाय pos=n,g=m,c=7,n=p
नित्य नित्य pos=a,comp=y
संयोगम् संयोग pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तथा तथा pos=i
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
संयुज्यते संयुज् pos=v,p=3,n=s,l=lat
धनुषा धनुस् pos=n,g=n,c=3,n=s
वर्मणा वर्मन् pos=n,g=n,c=3,n=s
pos=i
हस्त हस्त pos=n,comp=y
त्राणैः त्राण pos=n,g=n,c=3,n=p
रथ रथ pos=n,comp=y
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
भूयः भूयस् pos=i