Original

जानन्निमं सर्वलोकस्य धर्मं ब्राह्मणानां क्षत्रियाणां विशां च ।स कस्मात्त्वं जानतां ज्ञानवान्सन्व्यायच्छसे संजय कौरवार्थे ॥ १५ ॥

Segmented

जानन्न् इमम् सर्व-लोकस्य धर्मम् ब्राह्मणानाम् क्षत्रियाणाम् विशाम् च स कस्मात् त्वम् जानताम् ज्ञानवान् सन् व्यायच्छसे संजय कौरव-अर्थे

Analysis

Word Lemma Parse
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जानताम् ज्ञा pos=va,g=m,c=6,n=p,f=part
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
व्यायच्छसे व्यायम् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
कौरव कौरव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s