Original

नक्षत्राणि कर्मणामुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे ।यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च शुभ्राः ।ब्रह्मचर्यं वेदविद्याः क्रियाश्च निषेवमाणा मुनयोऽमुत्र भान्ति ॥ १४ ॥

Segmented

नक्षत्राणि कर्मणा अमुत्र भान्ति रुद्र-आदित्यासः वसवो अथ अपि विश्वे यमो राजा वैश्रवणः कुबेरो गन्धर्व-यक्ष-अप्सरसः च शुभ्राः ब्रह्मचर्यम् वेद-विद्याः क्रियाः च निषेवमाणा मुनयो ऽमुत्र भान्ति

Analysis

Word Lemma Parse
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अमुत्र अमुत्र pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
रुद्र रुद्र pos=n,comp=y
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
अथ अथ pos=i
अपि अपि pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
यमो यम pos=n,g=m,c=1,n=s
राजा राज pos=n,g=m,c=1,n=p
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
कुबेरो कुबेर pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
शुभ्राः शुभ्र pos=a,g=f,c=1,n=p
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
विद्याः विद्या pos=n,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
pos=i
निषेवमाणा निषेव् pos=va,g=m,c=1,n=p,f=part
मुनयो मुनि pos=n,g=m,c=1,n=p
ऽमुत्र अमुत्र pos=i
भान्ति भा pos=v,p=3,n=p,l=lat