Original

हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप ।सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च ।एतानि सर्वाण्युपसेवमानो देवराज्यं मघवान्प्राप मुख्यम् ॥ १२ ॥

Segmented

हित्वा सुखम् मनसः च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यम् आप सत्यम् धर्मम् पालयन्न् अप्रमत्तो दमम् तितिक्षाम् समताम् प्रियम् च एतानि सर्वाणि उपसेव् देव-राज्यम् मघवान् प्राप मुख्यम्

Analysis

Word Lemma Parse
हित्वा हा pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
प्रियाणि प्रिय pos=n,g=n,c=2,n=p
तेन तद् pos=n,g=n,c=3,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
सत्यम् सत्य pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
पालयन्न् पालय् pos=va,g=m,c=1,n=s,f=part
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
दमम् दम pos=n,g=m,c=2,n=s
तितिक्षाम् तितिक्षा pos=n,g=f,c=2,n=s
समताम् समता pos=n,g=f,c=2,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
उपसेव् उपसेव् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
मुख्यम् मुख्य pos=a,g=n,c=2,n=s