Original

अतन्द्रितो वर्षति भूरितेजाः संनादयन्नन्तरिक्षं दिवं च ।अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥ ११ ॥

Segmented

अतन्द्रितो वर्षति भूरि-तेजाः संनादयन्न् अन्तरिक्षम् दिवम् च अतन्द्रितो ब्रह्मचर्यम् चचार श्रेष्ठ-त्वम् इच्छन् बलभिद् देवतानाम्

Analysis

Word Lemma Parse
अतन्द्रितो अतन्द्रित pos=a,g=m,c=1,n=s
वर्षति वृष् pos=v,p=3,n=s,l=lat
भूरि भूरि pos=n,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
संनादयन्न् संनादय् pos=va,g=m,c=1,n=s,f=part
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
pos=i
अतन्द्रितो अतन्द्रित pos=a,g=m,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
श्रेष्ठ श्रेष्ठ pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
बलभिद् बलभिद् pos=n,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p