Original

अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी बलेन ।अतन्द्रिताः शीघ्रमपो वहन्ति संतर्पयन्त्यः सर्वभूतानि नद्यः ॥ १० ॥

Segmented

अतन्द्रिता भारम् इमम् महान्तम् बिभर्ति देवी पृथिवी बलेन अतन्द्रिताः शीघ्रम् अपो वहन्ति संतर्पयन्त्यः सर्व-भूतानि नद्यः

Analysis

Word Lemma Parse
अतन्द्रिता अतन्द्रित pos=a,g=f,c=1,n=s
भारम् भार pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
देवी देवी pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
अपो अप् pos=n,g=n,c=2,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
संतर्पयन्त्यः संतर्पय् pos=va,g=f,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
नद्यः नदी pos=n,g=f,c=1,n=p