Original

वासुदेव उवाच ।अविनाशं संजय पाण्डवानामिच्छाम्यहं भूतिमेषां प्रियं च ।तथा राज्ञो धृतराष्ट्रस्य सूत सदाशंसे बहुपुत्रस्य वृद्धिम् ॥ १ ॥

Segmented

वासुदेव उवाच अविनाशम् संजय पाण्डवानाम् इच्छामि अहम् भूतिम् एषाम् प्रियम् च तथा राज्ञो धृतराष्ट्रस्य सूत सदा आशंसे बहु-पुत्रस्य वृद्धिम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अविनाशम् अविनाश pos=n,g=m,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रियम् प्रिय pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
सदा सदा pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
बहु बहु pos=a,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s